सर्वकारीय विद्यालयेषु ४०००० कक्ष्याप्रकोष्ठान् आधुनिकविनिमयोपकरणैः सम्पुष्टान् अकरोत्।

तिरुवनन्तपुरम्- शिक्षारङ्गस्य केरलमातृकायाः नूतनेन दिशाबोधेन सह सर्वकारः पुरो गच्छति। छात्रान् सामान्यविद्यालयं प्रति आकृष्य शिक्षामण्डलस्थं वाणिज्यवत्करणम् प्रतिरोद्धुं यतते सर्वकारः। अस्य भागत्वेन राज्यस्थेषु सामान्यविद्यालयेषु ४००८३ कक्ष्याप्रकोष्ठाः पूर्णतया अतिसाङ्केतिक रूपेण परिणताः। एषाम् आवश्यानुसृतानाम् उपकरणानाम् वितरणं पूर्णमभवत्। कैट् इति सूचनासाङ्केतिकविद्या संस्थायाः एवास्य दायित्वमस्ति।
सर्वकारीय-निजीयमेखलासु ३६७६ विद्यालेषु सर्वे कक्ष्याप्रकोष्ठाः अतिसाङ्केतिकरूपेण परिवर्तिताः। सामान्य विद्यालयानां परिरक्षणार्थमेवायमुद्यमः।

Leave a Reply

Your email address will not be published. Required fields are marked *