PRASNOTHARAM – 14-07-2018

प्रश्नोत्तरम्।

 

 

 

 

  1. वन्दे वात्मीकि कोकिलम्। अत्र कर्तृपदं किम् ? (क) अहं (ख) त्वम् (ग) सः
  2. आत्मैवात्मनो ——– आत्मैव रिपुरात्मनः ।(क) शत्रुः (ख) मित्रम् (ग) बन्धुः
  3. मक्षिकानाम् अभावः इत्यस्य समस्तपदं किम् ? (क) निर्गतमक्षिकाः (ख) निर्मक्षिकम् (ग) मक्षिकाभावः
  4. आनन्दवर्धनेन स्थापितः सिद्धान्तः कः ? (क) रसः (ख) ध्वनिः (ग) रीतिः
  5. कानिदासस्य खण्डकाव्ययोः मध्ये एकः भवति ——-। (क)  बुद्धचरितम् (ख) ऋृतुसंहारः  (ग) कादम्बरी
  6. केरलराज्यस्य नूतन मुख्यकार्यदर्शी (Chief Secretary) कः ? (क) टोम् जोस् (ख) नलिनी नेटो (ग) पोळ् आन्टणी
  7. शिक्षा, कल्पः , छन्दः , व्याकरणम् , ज्वोतिषम् , ————, च  वेदाङ्गानि । (क) सामवेदः (ख) निरुक्तम् (ग) मीमांसा 
  8. प्रस्थानत्रयस्य भाष्यकारः कः ? (क) श्री शङ्कराचार्यः (ख) श्रीनारायणगुरुः (ग) स्वामी विवेकानन्दः
  9. पञ्चमहाकाव्यानाम् व्यख्याता कः ? (क) भारविः (ख) माघः (ग) मल्लीनाथः
  10. कल्हणस्य ऐतिहासिकग्रन्थः कः ? (क) राजतरङ्गिणी  (ख) शाकुन्तलम् (ग) विक्रमाङ्कदेवचरितम्

ഈയാഴ്ചയിലെ വിജയി

RAMJYOTHIS

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Ramjyothis
  • Rajalakshmi A
  • Remadevi A
  • Dawn Jose
  • Adidev C S
  • Bibin Mathews
  • Rohini P G
  • Jyothi Illikkal
  • Adwaith C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

2 Responses to PRASNOTHARAM – 14-07-2018

  1. RAMJYOTHIS says:

    1.अहं
    2. बन्धुः
    3. निर्मक्षिकम्
    4.ध्वनिः
    5.ऋृतुसंहारः
    6.टोम् जोस्
    7.निरुक्तम्
    8.श्री शङ्कराचार्यः
    9.मल्लीनाथः
    10.राजतरङ्गिणी

Leave a Reply

Your email address will not be published. Required fields are marked *