परीक्षणोड्डयने विमानं भूमौ पतितम्।

परीक्षणोड्डयने विमानं भूमौ पतितम्। स्वजीवत्यागेन दुरन्तमपाकर्तुं प्रयतितायाः वनिता चालिकायाः आश्रुपूरिता अन्त्याञ्जलिः।

मुम्बै – परीक्षणोड्डयने विमानम् अग्निगोलसृशं भूमावपतत्। मुम्बै महानगरं प्रकम्पितस्य विमानापघातस्य सततदृश्यानि लब्धानि। भग्नस्य प्रासादस्य समीपस्थे गृहे संस्थिते सी.सी.टी.वी. दृश्ये एव अग्निगोलरूपेण पतितस्य विमानस्य दृश्यं वर्तते। विमानस्थायाः वनिताचालिकायाः प्रत्युत्पन्नमतिरेव महादुरन्तमपाकरोत् इति भूतपूर्व व्योमयानमन्त्री प्रफुल् पट्टेल् वर्यः ट्विट्टर् द्वारा सूचयामास।

स्वजीवं तृणवद्गण्यैव सा चालिका विमानं जनसम्मर्दरहिते स्थले अपातयत्। तस्यै स अभिवाद्यमार्पयत्। मृतानां पारिवारिकान् प्रत्यपि स अन्वशोचत्।

गुरुवासरे मध्याह्ने सार्धैकवादने आसीदपघातः। परीक्षणोड्डयनस्य भागत्वेन जुहु तः प्रस्थितं द्वादशासन्दयुक्तं विमानमेव अपघाते पतितम्। मुम्बै अन्ताराष्ट्रविमानपत्तने आसीत् निश्चितम् उत्तारणम्। परन्तु ततः पूर्वं विमानं भग्नमभवत्। समीपदेशे निर्मीयमानस्य प्रासादस्य भित्तिकायां घट्टनेन विमानम् उत्तारितम्, अग्निशमनसेनायाः आगमनात् पूर्वं विमानम् अग्निसादभवत्।

Leave a Reply

Your email address will not be published. Required fields are marked *