केरलेषु पलास्तिकवस्तूनां सम्पूर्णनिरोधः। नियमलङ्घने सप्तलक्षरूप्यकाणि कारावासश्च दण्डः।

तृशूर् – सम्पूर्ण पलास्तिकनिरोधस्य भागत्वेन प्रथमघट्टे सञ्चार-स्वास्थ्यमेखलाभ्यः कूपीजलस्योपयोगं निरोद्धुं राज्यसर्वकारः निरणयत्। षण्मासाभ्यन्तरे ५०० तल्पादधिकयुक्तेभ्यः चिकित्सालयेभ्यः अतिसौविध्यभोजनालयेभ्यः शय्यागृहेभ्यः नौकागृहेभ्यश्च कूपीजलं निष्कासयितुं राज्य मलिनीकरण-नियन्त्रण-संस्थायाः निर्णयः।

जूण् तः षण्मासावधिरेव कूपीजलं निष्कासयितुं समयः दत्तः। पलास्तिकपात्रस्य स्थाने स्फाटिकं पात्रमुपयोक्तुं तथा सुरक्षितपेयजललाभार्थं जलशुद्धीकरणयत्रं स्थापयितुं च निर्देशः दत्तः।

मलिनीकरणनियन्त्रणसंस्थानस्य जनपदीयकार्यालयद्वारा एतत्सम्बन्धि परिपत्रम् अचिरेण दीयते। पञ्चलक्षतः सप्तलक्षपर्यन्तं रूप्यकाणां दण्डः तथा कारादण्डश्च नियमलङ्धकेभ्यः दीयते।

Leave a Reply

Your email address will not be published. Required fields are marked *