केरल संस्कृताध्यापकफेडरेषन् राज्यस्तरीयवनितामेलनम्-मातृकम् २०१८ कालटी ब्रह्मानन्दोदयं विद्यालये।

कालटी- वनिताप्रबलीकरणस्य कालिकप्राधान्यमवबोधयितुं केरल संस्कृताध्यापक फेडरेशन् इति संघेन मातृकं २०१८ नाम्ना संस्कृताध्यापिकानां संगमम् आयोज्यते। आदिशङ्करस्य जन्मभूमौ कालटिदेशे २०१८ जूलै १४ दिनाङ्के अधिवेशनमिदम् आयोक्ष्यते। कालटी ब्रह्मानन्दोदयम् उच्चतरविद्यालयम् अस्य सङ्गमस्य वेदिका भविता।

केरल वनिता आयोगस्य अध्यक्षा श्रीमती एं.सी. जोसफैन् वर्या अधिवेशनस्यास्य उद्घाटनं निर्वक्ष्यति। सामाजिक-राजनैतिक-सांस्कृतिकमण्डलेषु प्रमुखाः भागभाजः भविष्यन्ति। कालटी श्रीरामकृष्ण अद्वैताश्रमस्य अध्यक्षः स्वामी श्रीमत् श्रीविद्यानन्दः अनुग्रहभाषणं विधास्यति।

अधिनिवेशस्य भागत्वेन वनिता प्रबलीकरणस्य कालिकी प्रसक्तिः इति विषये विचारसत्रमपि आयोक्ष्यते। कोडुङ्ङल्लूर् विवेकानन्द वेदिक् विषन् निदेशिका डो. एम. लक्ष्मीकुमारी विषये/स्मिन् प्रभाषणं करिष्यति। संस्कृताध्यापकसंघस्य नेतारः भागभाजिनः भविष्यन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *