सामान्य विद्यालयेषु छात्रसंख्यायां महती वृद्धिः।

कोच्ची- राज्ये सर्वकारीय-निजीयविद्यालयेषु अस्मिन्नध्ययनवर्षे प्रविष्टानां छात्राणां संख्यायां महती वृद्धिः। गतवर्षापेक्षया ३२३४९ छात्राः अस्मिन् वर्षे अधिकतया प्रविष्टाः। विश्वोत्तरमहिमायुक्ता शिक्षा सर्वेषां कृते दातव्या इति लक्ष्यमेव सर्वकारस्यास्ति। अयमुत्कर्षः विद्याभ्याससंरक्षणयज्ञे निरतानां सर्वेषाम् अधिकार एवेति मुख्यमन्त्री पिणरायि विजयः अवदत्।
अस्मिन् वर्षे सामान्यविद्यालयाः इतिहासस्य भागत्वेन परिणताः। २५ वर्षेभ्यः अनुवर्तमाना छात्रन्यूनता इति रीतिः अवसिता। सामान्यविद्यालयेषु अस्मिन् वर्षे १८५९७१ छात्राः नूतनतया प्रविष्टाः। गतवर्षे १४८२०५ छात्राः प्रविष्टाः आसन्। सर्वेषु विद्यालयेषु प्रथमकक्ष्यायां छात्राः अधिका जाताः। सर्वकारीयविद्यालयेषु सर्वासु कक्ष्यासु छात्राः अधिकाः सन्ति। एष उत्कर्षः अभिमानकर एव।

Leave a Reply

Your email address will not be published. Required fields are marked *