डो. जी. गङ्गाधरन् नायर् वर्यः अन्ताराष्ट्र योगाधिवेशने प्रबन्धं प्रस्तौति।

तृप्पूणित्तुरा- विश्वयोगदिने न्यूयोर्क् देशे आयोजिते प्रथमे अन्ताराष्ट्र-योगाधिवेशने विशिष्टातिथिरूपेण आमन्त्रितः डो. जी. गङ्गाधरन् नायर् वर्यः। लोकक्षेमाय योगसूत्राणि इति विषये स तत्र प्रबन्धं प्रस्तौति। संस्कृतप्रचारणाय स्वजीवितं समर्पितवानयं महाशयः अधुनापि भारते विदेशेषु च एतत्कर्मनिरतः एव कालं नयन्ति। संस्कृतपठनानुसन्धानमण्डले समग्रयोगदानमभिलक्ष्य लाल् बहदूर् शास्त्री संस्कृतविश्वविद्यालयः महामहोपाध्याय बिरुदेन एनं महाशयं बह्वमन्यत।

केरले नैकेषु कलालयेषु अयं संस्कृतं पाठितवान्। पालक्काट् विक्टोरिया कलालयः, तिरुवनन्तपुरं तृप्पूणित्तुरा संस्कृतकलालयौ, कालटी श्रीशङ्कराचार्य-स्स्कृतविश्वविद्यालयश्च तेषु अन्तर्भवन्ति। विरामावसरे कालटी संस्कृतविश्वविद्यालये विभागाध्यक्षः आसीत्। अधुना एकसप्ततितमे वयस्यपि संस्कृतपठने निरतः भवत्ययं महानुभावः। विश्वसंस्कृतप्रतिष्ठानस्य रक्षाधिकारी, चिन्मयामिषन् संस्थायाः वेलियनाट् केन्द्रस्थे शोधसंस्थाने अध्यक्षः, कोच्ची श्री सुकृतीन्द्र-ओरियन्टल् इन्स्टिट्यूट् मध्ये मानितप्राध्यापकः इत्यादिरूपेण अयमधुनापि संस्कृतप्रचारणनिरतो वर्तते।
तस्मै महात्मने नववाण्याः शुभाशयाः।

Leave a Reply

Your email address will not be published. Required fields are marked *