अद्य वाचनदिनं, वाचनस्य महिमानम् आवेदयति पी.एन्.पणिक्कर् वर्यस्य जीवनम्।

कोट्टयम्- केरलेषु वाचनेन परिवर्तनं कर्तुमुद्यतस्य परिवर्तनवादिनः स्मरणदिनं भवति जूण्-१९ दिनाङ्कः। सममेव पुस्तकेषु स्निग्धं तं वाचनराजं प्रति आदरस्य प्रतीकत्वेन आचर्यमाणं राष्ट्रिय़ वाचवदिनमपि भवत्ययं दिनाङ्कः। पुतुवायिल् नारायण पणिक्कर् इति पी.एन्. पणिक्कर् वर्यः तथा तस्य प्रवर्तनेन उत्फुल्लितं फलितं च ग्रन्थशालाप्रस्थानं च राष्ट्रे सुवर्णलिपिषु अङ्कितं वर्तते।

१९९६ तः २०१६ पर्यन्तं केवलं केरलराज्ये एव जूण् १६ तमे दिने आचरितमासीत् वाचनदिनम्।१९९५ जूण् १६ दिने कालयवनिकामन्तरितं तं महाशयं प्रत्यादरः एव तदेव दिनं वाचनदिनत्वेन परिकल्पितम्। परं २१ वर्षे अतीते २०१७ तः जूण् १९ राष्ट्रिय वाचनदिनत्वेन भारतं स्वीचकार। तेन मलयालस्य प्रसक्तिः अक्षराणां शक्तिः तस्य महतः प्रशस्तिश्च आभारतं प्रसारितमिति केरलानाम् अभिमानास्पदं भवति। अन्तर्जालबद्धे अस्मिन् समाजे वाचनस्य महत्वम् प्रामुख्यं च अद्यावधि नास्तंगतमिति समाश्वासस्य विषयः।
सर्वेभ्यो वाचनदिनाशंसाः।

Leave a Reply

Your email address will not be published. Required fields are marked *