देशस्य परमो धर्मः सहिष्णुतैव भवितव्यम्।

बांगलूरु – देशीयतासङ्कल्पस्य अतितीव्रसांस्कारिकप्रतिबद्धता असहिष्णुतायाः धार्ष्ठ्यस्य च मिश्रितदेशभक्तेः कारणः भविष्यति इति स्थानगतः पूर्वतन-उपराष्ट्रपतिः श्री हामिद्-अन्सारिः अवदत्। अनेन इदमपि प्रोक्तं यत् – यत्र व्यत्यस्तस्य शब्दस्य स्थानमस्ति, तत्रैव रूढं  जनाधिपत्यमस्तीति वक्तुं शक्यते ।

Leave a Reply

Your email address will not be published. Required fields are marked *