PRASNOTHARAM – 09-06-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. बालकः ——– गच्छति ।(क) विद्यालयः (ख) विद्यालयस्य (ग) विद्यालयम्
  2. वैदेशिकाः ———– भारतं द्रष्टुम् आगच्छन्ति । (क) विमानम् (ख) विमानात् (ग) विमानेन
  3. एते बालिके ग्रामं ——–। (क) गच्छति (ख) गच्छतः (ग) गच्छन्ति
  4. अहं संस्कृतेन ———-। (क) वदति (ख) वदामि (ग) वदसि
  5. माता ——–धनं ददाति । (क) पुत्राय (ख) पुत्रात् (ग) पुत्रः
  6. स्वस्ति ———। (क) प्रजानाम् (ख) प्रजाभ्यः (ग) प्रजाः 
  7. ———- फलानि पतन्ति । (क) वृक्षात् (ख) वृक्षे (ग) वृक्षाः 
  8. भवती ——— बिभेति । (क) कस्य (ख) किम् (ग) कस्मात्
  9.  ——— पूर्वं शनिवासरः । (क) रविवासरस्य (ख) रविवासरम् (ग) रविवासरात्
  10.  ——— जलम् अस्ति ।(क) कूपे (ख) कूपात् (ग) कूपः 

ഈയാഴ്ചയിലെ വിജയി

GAYATHRI A B

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • GAYATHRI A B
  • Anithakumari
  • Sangeetha Sandeep
  • Dilkrishna C S
  • Rejani P G
  • Remadevi A
  • Sridevi

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

3 Responses to PRASNOTHARAM – 09-06-2018

  1. gayathri.A.B says:

    1. विद्यालयम्
    2.विमानेन
    3.गच्छतः
    4.वदामि
    5.पुत्राय
    6.प्रजाभ्यः
    7.वृक्षात्
    8.कस्मात्
    9.रविवासरात्
    10. कूपे

Leave a Reply

Your email address will not be published. Required fields are marked *