अक्षरपुण्यमनुभोक्तुं विद्यालयं जिगमिषूणां सर्वेषां छात्राणां कृते नववाणयाः शुभाशयाः।

नूतनस्यैकस्य अध्ययनवर्षस्य जूण् प्रथमदिनाङ्के शुभारम्भः भवति। अक्षरपुण्यमनुभोक्तुं विद्यालयं जिगमिषूणां सर्वेषां छात्राणां कृते नववाणयाः शुभाशयाः। केरलराज्ये सामान्यशिक्षायाः प्राधान्यं महत्तरं भवति। प्रथमतः द्वादशकक्ष्यापर्यन्तं निश्शुल्का शिक्षा अत्र सर्वेभ्यः छात्रेभ्य दीयते। अपि चात्र सर्वे बालाः विद्यालयं गच्छन्ति तेषु ९८ प्रतिशतं छात्राः दशमकक्ष्यायां विजयिनश्च भवन्ति। शिशु केन्द्रितशिक्षायाः गुणफलमेवेदम्। अधुना राज्यस्थाः ४५००० कक्ष्याः उच्चसाङ्केतिककक्ष्यारूपेण परिणताः वर्तन्ते। तत्र दृश्यश्राव्यसौविध्यसमेताः गुणवती शिक्षा लभ्यते। पाठासूत्रणाय अध्यापकानां साहाय्यार्थं समग्रा नामकस्य जालपुटस्य उद्घाटनमद्य सम्पन्नमभवत्।

समग्राजालपुटस्य उद्घाटनम्।

इदं जालपुटं न केवलमध्यापकानां किन्तु छात्राणां कृते अपि उपकारप्रदं भवति। तदर्थं अस्योपयोगं यथाविधि कर्तुं अध्यापकाः छात्राश्च प्रभवेयुः इत्याशास्ये। अस्योपयोगात् कदापि पश्चात् गच्छेयुः।

संस्कृतच्छात्राणां कृते ये ये पठनविभवाः आवश्यकाः ते सर्वे नववाणीमध्य उपलभ्यन्ते। तादृशं विभवसम्पन्नं भवति नववाणी मोबैल् अप् जालपुटं च। छात्राः अध्यापकाश्च अस्याप्युपयोगं यथाकालं कृत्वा स्वकीयमभिप्रायं सूचयन्तु। तद्वत् न्यूनता अस्ति चेत् सापि सूचयन्तु।

Leave a Reply

Your email address will not be published. Required fields are marked *