एकस्मिन् वर्षे एकं निर्वाचनम्, केन्द्रसर्वकाराय निर्वाचनायोगः विकल्पं निरदिशत्।

नवदिल्ली- विधानसभा लोकसभानिर्वाचनानि एकीभूय कर्तव्यानि इति निर्देशस्य विकल्परूपेण एकस्मिन् वर्षे एकं निर्वाचनमिति निर्देशं निर्वाचनायोगः उदनमयत्। सम्भूय निर्वाचनमित्याशयः राष्ट्रियनियमायोगेन निर्वाचनायोगः परिपृष्टः आसीत्। अस्य प्रतिवचनरूपेणैव निर्वाचनायोगस्य निर्देशः

    सर्वाणि निर्वाचनानि एकीभूय प्रचालनीयानि इत्याशयः निर्वाचनायोगः अनुसरति। परन्तु एतदर्थम् आर्थिकं नियमपरं च परिरक्षा केन्द्रेण देया। अधुना प्रत्येकं राज्ये विधानसभायाः कालपरिधिमनुसृत्यैव निर्वाचनमायोज्यते। कालपरिधिमवसीय षण्मासाभ्यन्तरे निर्वाचनं करणीयम् इति प्रजाप्रातिनिध्य नियमस्य १५ तमः खण्डः अनुशास्ति। अत्र परिवर्तनं कृत्वा एकस्मिन् वर्षे कालपरिधिमागतानां विधानसभानां निर्वाचनम् एकीभूय कर्तव्यमिति निर्वाचनायोगस्याशयः।

Leave a Reply

Your email address will not be published. Required fields are marked *