निपा विषाणुबाधा- राज्यस्थाः स्थितिगतयः नियन्त्रणविधेया। नवमाध्यमेषु कुप्रचारणम्, तत्र आशङ्का मास्तु- केन्द्रीय स्वास्थ्यमन्त्री।

कोषिक्कोट्- निपा विषाणुबाधा नाशङ्काविषयः इति केन्द्रीय स्वास्थ्यमन्त्री जे.पी. नद्दावर्यः। राज्यस्थाः स्थितिगतयः नियन्त्रणविधेया एव। केन्द्र-राज्य स्वास्थ्य विदग्दाः विशिष्टं सेवनं ददति इत्यपि स अवोचत्। केन्द्र- स्वास्थ्यमन्त्रालयसचिवः प्रवर्तनानि एकोपनीयानि। नवमाध्यमद्वारा प्रचलितानि कुप्रचारणानि निरसनीयानि।

     केरलराज्ये १२ जनानां निपा विषाणुबाधा सञ्जाता इति निर्धारितम्। तदन्तरे रोगबाधितेषु द्वौ जनावपि अद्य मृत्युमुपगतौ। अनेन इतः पर्यन्तम् अस्यां विषाणुबाधायां मृतानां संख्या अष्टौ जाता। रोगसंक्रमणं प्रतिरोद्धुं अतीव जाग्रतया निर्देशाः दत्ताः इति केरल स्वास्थ्यमन्त्री के.के. शैलजावर्या न्यगादीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *