PRASNOTHARAM – 26-05-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. सः गृहम् ———। (क) अगच्छत्  (ख) अगच्छम् (ग) अगच्छः
  2. ——– रावणः हतः । (क) रामस्य  (ख) रामेण  (ग) रामाय
  3. छात्राः ——– पठन्ति । (क) विद्यालयं  (ख) विद्यालयः (ग) विद्यालये
  4. यूयं संस्कृतं ——–। (क) पठन्ति (ख) पठामः (ग) पठथ
  5. माता ———- पायसं ददाति। (क) पुत्राय (ख) पुत्रस्य (ग) पुत्रात्
  6.  ———— पतितं तोयं सागरं प्रति गच्छति । (क) आकाशस्य (ख) आकाशात् (ग) आकाशे
  7. ———–भूषणं दानम् । (क) हस्तस्य (ख) हस्तः (ग) हस्तेन
  8. मम——– पञ्चजनाः सन्ति । (क) गृहात् (ख) गृहस्य (ग) गृहे
  9. रामस्य ——— नाम दशरथः । (क) पिता (ख) पितुः (ग) पित्रा
  10. ——– कर्म  काव्यम् । (क) कवेः  (ख) कविना (ग) कविः

ഈയാഴ്ചയിലെ വിജയി

REJI K. R, Kodungallur

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങളയച്ചവര്‍:

  • REJI K. R, Kodungallur
  • Bushara V P, GUPS, Kannur
  • Remadevi A, NHSS Irinjalakuda
  • Amarnath K V, Kerala Varma College, TSR
  • Archana K V, Kannur
  • Smitha SKHS Mattathur
  • Sijoy E A, SNVHSS, Aloor
  • Raji V A, RHS, Thumbur
  • Sujatha, GHSS, Chembuchira
  • Anjana S Nair
  • Priya A

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

4 Responses to PRASNOTHARAM – 26-05-2018

  1. लिबी says:

    अभिनन्दनानि

  2. രെജി കെ ആര്‍ says:

    १.अगच्छत्,
    २.रामेण.
    ३.विद्यालये.
    ४.पठथ
    ५.पुत्राय
    ६.आकाशात्
    ७.हस्तस्य
    ८.गृहे
    ९.पितुः
    १०.कवेः

Leave a Reply

Your email address will not be published. Required fields are marked *