उपग्रहविक्षेपणस्य सूक्ष्मता जाता, अणुकघटिकां विकासयन् ऐ.एस्.आर्.ओ।

नवदिल्ली-भारत बहिराकाशानुसन्धानरंगस्य शक्तीकरणाय अणुकघटिकया सह भारतीय-बहिराकाशानुसन्धान- सङ्घटना। उपग्रहविक्षेपणानां सूक्ष्मतानिर्णयार्थमेव उपग्रहेषु अणुकघटिकां योजयति। घटिकेयं एतद्देशनिर्मिता इत्यतः अधुनातनदातारस्य य़ूरोपीय बहिराकाशसंघस्य सेवनं भारतेन अवसीयते।

अहम्मदाबादस्था साक् संस्था एव अणुकघटिकां व्यकासयत्। अतः अणुकघटिकां स्वयं विकासितानां संस्थानां गणे ऐ.एस्.आर्.ओ. संस्था अपि आगतेति साक् निदेशकः तपन् मिश्रा अब्रवीत्।

पञ्चवर्षादधिकं प्रवर्तनशेषिरस्ति अस्याः घटिकायाः। अधुना बहूनां परीक्षणानां विधेया जाता इयं धटिका परीक्षणविजयानन्तरं ऐ.एस्.आर्.ओ. संसथायाः भागं भविष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *