PRASNOTHARAM – 12-05-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. अभिज्ञानशाकुन्तलं नाम नाटके नायकः कः ? (क) दुष्यन्तः (ख) उदयनः (ग) नलः
  2. कति वेदाङ्गानि सन्ति ?  (क) पञ्च (ख) षड्  (ग) दश 
  3. ” राजतरङ्गिणी ” नाम ऐतिहासिकग्रन्थस्य कर्ता कः ? (क) कल्हणः (ख) कालिदासः (ग) भासः
  4. ” जैमिनी ” कस्य दर्शनस्य उपज्ञाता भवति ? (क) मीमांसा  (ख) न्यायम् (ग) सांख्यम्
  5. ” नरेन्द्रः ” इति कस्य बाल्यकालनाम आसीत् ? (क) श्रीशङ्करः (ख) श्रीनारायणगुरुः (ग) विवेकानन्दः
  6.  ” कर्णभारं ” केन विरचितं भवति ? (क) व्यासः (ख) भासः (ग) कालिदासः 
  7.   ” मल्लीनाथः ” कस्मिन् विषये प्रसिद्धः भवति ? (क) कविः (ख) विमर्शकः (ग) व्याख्याता
  8.  अहं ———– जलं पिबामि । (क) चषकम् (ख) चषकः (ग) चषकेन
  9.   ———- परितः छात्राः तिष्ठन्ति । (क) वृक्षस्य (ख) वृक्षम्  (ग) वृक्षात् 
  10.  अद्य रविवासरः। एवं चेत् प्रपरश्वः कः वासरः  ? (क) सोमवासरः (ख) मङ्गलवासरः (ग)  बुधवासरः

ഈയാഴ്ചയിലെ വിജയി

Dr. SUNILKUMAR KOROTH, KASARAGOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങളയച്ചവര്‍:

  • Dr. SUNILKUMAR KOROTH
  • VRINDA
  • K S LEENA
  • ANITHAKUMARI
  • SANGEETHA SANDEEP

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 12-05-2018

  1. Dr.sunilkumar koroth says:

    1.दुष्यन्तः
    २.षड्
    ३.कल्हणः
    ४.मीमांसा
    ५.विवेकानन्दः
    ६.भासः
    ७.व्याख्याता
    ८.चषकेन
    ९.वृक्षम्
    १०.बुधवासरः

Leave a Reply

Your email address will not be published. Required fields are marked *