प्रभातं मे प्रियङ्करम् – 12-05-2018

 

नूतनी समस्या –

“प्रभातं मे प्रियङ्करम्”

ഒന്നാംസ്ഥാനം

ADWAITH C S

“അഭിനന്ദനങ്ങള്‍”

18 Responses to प्रभातं मे प्रियङ्करम् – 12-05-2018

  1. Hema Bangalore says:

    സര്‍വേഷാം കാന്തിമാദാതും
    പ്രഭാതേ പൂര്‍വദിങ്മുഖം
    രക്തവർണേന ഭാസിതം
    പ്രഭാതം മേ പ്രിയങ്കരം

  2. Jyotsna K S says:

    ദിവാനക്തം കഠോരൈശ്ച
    കര്‍മഭിഃ ക്ലാന്തദേഹിനേ
    അപൂര്‍വസുഷുപ്തേഃ പരം
    പ്രഭാതം മേ പ്രിയങ്കരം

  3. sarasu Bhaskaran says:

    മൂന്നാംസ്ഥാനം

    अङ्कणस्थितवृक्षेभ्यः
    पतितैः मधुराधिकैः।
    विविधरसयुक्ताम्रैः
    प्रभातं मे प्रियङ्करम्।।

  4. Adwaith C S says:

    ഒന്നാംസ്ഥാനം

    मनोज्ञैः मेघजालैश्च
    सूर्यदेवेन चोज्वलम्।
    सुखदं सर्वजन्तुभ्यो
    प्रभातं मे प्रियङ्करम्।।

  5. विजयन्. वि. पट्टाम्पि। says:

    सूर्यकान्तिपटोलाद्यैः
    पुष्पगन्धसमाश्रितम्।
    सुखदं सुन्दरं चैतत्
    प्रभातं मे प्रियङ्करम्।।

  6. ആനന്ദകൃഷ്ണന്‍ says:

    കര്‍ഷകൈഃ ഹര്‍ഷസംയുക്തൈഃ
    ഗോചാരണരതവ്രതൈഃ
    ശീതവായുമൃദുസ്പര്‍ശൈഃ
    പ്രഭാതം മേ പ്രിയങ്കരം

  7. Joseph E D says:

    उत्तिष्ठोत्तिष्ठ मत्पुत्र
    इत्येवं वचनभीदितम्।
    निद्राभङ्गाय नैकं हा
    प्रभातं मे प्रियङ्करम्।।

  8. मञ्जिमा विश्वनाथः says:

    सुवर्णवर्णमाकाशं
    विलुप्तं सर्वतारकम्।
    जीविनां हर्षदं चापि
    प्रभातं मे प्रियङ्करम्।।

  9. बिजोय् एम् आर् says:

    यदा निद्रा निलीना स्यात्
    यदा सर्वे प्रचोदिताः।
    तदायातं सुखाविष्टं
    प्रभातं मे प्रियङ्करम्।।

  10. Amrutha C J says:

    രണ്ടാംസ്ഥാനം

    विविधैस्सुमजालैश्च
    पक्षिणां कलकूजनैः।
    क्षेत्रतः मन्त्रजालैश्च
    प्रभातं मे प्रियङ्करम्।।

  11. विजयकुमार मेनोन Vijayakumar Menon says:

    प्रशोभितं प्रभासितं
    प्रणयिनी कटाक्षवत्
    प्रतीक्षानिर्भरं नित्यं
    प्रभातं मे प्रियंकरम्

Leave a Reply

Your email address will not be published. Required fields are marked *