चीनीयबहिराकाशनिलयः शान्तसमुद्रे अपतत्।

बेय्जिङ् – चीनीयः बहिराकाशनिलयः टियान्गोङ्-१ नष्टनियन्त्रणः सन् दक्षिणशान्तसमुद्रे अपतत्। सोमवासरे प्रातः त्रिवादनकल्पमेव निलयः भूमावपतत् इत्येवानेदनम्। बहिराकाशनिलयः भौमान्तरिक्षे प्रविष्टे आसमन्तात् अग्निसादभवदिति शास्त्रज्ञाः असूचयन्।
सोमवासरे ०.१५ वादने टियान्गोङ्-१ भौमान्तरिक्षं प्राविशदिति चीनीयभौमशास्त्रज्ञाः असूचयन्। भ्रमणपथापग्रथनसङ्केतानुसारं निलयस्य प्रत्यागमनम् अमेरिकाराष्ट्रेणापि स्थिरीकृतमासीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *