सन्तोष् चषक पादकन्दुकक्रीडायां केरलम् अन्तिमचरणं प्राविशत्।

कोल्कत्ता – केरलं सन्तोष् चषक पादकन्दुकक्रीडायाः अन्तिमचरणस्पर्धां प्राविशत्। एकपक्षीयेन एकेनैव लक्ष्यकन्दुकेन मिसोरां राज्यं पराजित्यैव केरलम् अन्तिम-चरणस्पर्धायां प्रविशति। केरलस्य कृते वी.के. अफ्दल् लक्ष्यकन्दुकमवाप्तवान्। इतरे उपान्तचरणे करणाटकं पराजित्य वंगदेशम् अन्तिमचरणं प्राप। रविवासरे अन्तिमस्पर्धा भविता तत्र केरलं वंगदेशं च क्रीडाङ्गणे परस्परं स्पर्धिष्यतः।

     प्राथमिकप्रतियोगितायां वंगदेशमपि पराजित्य विना पराभवमेव केरलम् अन्तिमस्पर्धां प्रविशदस्ति।

     २००४ तमे वर्षे पञ्चाबं पराजित्य केरलेन सन्तोष् चषकः स्वायत्तीकृतः आसीत्। पुनः २०१३ तमे वर्षे अन्तिमस्पर्धां प्रविश्यापि षूट् औट् द्वारा पराभवत्। १९७३ तमे वर्षे केरलं प्रथमवारम् इमं चषकं सम्पादयति स्म।

 

Leave a Reply

Your email address will not be published. Required fields are marked *