विख्यातः शास्त्रज्ञः स्टीफन् होक्किङ् दिवंगतः।

लण्टन् – विख्यातः शास्त्रज्ञः तथा विश्वप्रसिद्धः प्रपञ्चगवेषकश्च स्टीफन् होक्किङ् वर्यः दिवंगतः। स ७६ वयस्कः आसीत्।

     शरीरशोषकरूपस्यापूर्वस्यामयस्य पीडा आसीच्चेदपि दैहिकावशतां विगणय्य प्रपञ्चरहस्यसम्बन्धिनः निरीक्षण- गवेषणादयः तेन कृताः। आविश्वं शास्त्रनिरीक्षकाणां गवेषकाणाञ्च प्रचोदकमासीदस्य जीवनम्। तमोगर्तं कथं रूपवत्करोति इति शास्त्रीयविशकलनं होक्किङ् वर्यं विश्वप्रसिद्धमकारयत्। हिस्टरी आफ् टैम्स् इति अस्य ग्रन्थेषु मुख्यं भवति।

Leave a Reply

Your email address will not be published. Required fields are marked *