PRASNOTHARAM – 10-03-2018

 

प्रश्नोत्तरम्।

 

 

 

  1.  ” सैव ” अस्य सन्धिच्छेदः  कः ? (क) सा + इव  (ख)   सा + एव (ग) सः + एव
  2. वानरराजस्य सुग्रीवस्य मन्त्त्री कः  आसीत्  ? (क) जाम्बवान् (ख) हनुमान् (ग) अङ्गदः
  3. ” शं नो वरुणः ” इति ध्येयवाक्यं कस्याः संस्थायाः भवति ? (क) भारत नौसेना (ख) भारत शासनम् (ग)भारत करसेना
  4. बालकः श्वः विनोदयात्रां —————–। (क) करोति (ख)कुर्वन्ति (ग) करिष्यति
  5. ————-पतितं तोयं सागरं प्रति गच्छति ।(क) आकाशेन (ख) आकाशात् (ग) आकाशस्य
  6. ” लेखनी ” शब्दस्य द्वितीया बहुवचनरूपं किम् ? (क) लेखन्यः (ख) लेखनीः (ग) लेखनीम्
  7. बृहत्तमं पुराणं किम् ? (क) गरुडपुराणम् (ख) स्कन्धपुराणम् (ग) अग्निपुराणम्
  8. एषु संस्कृत व्याकरणग्रन्थस्य नाम किम् ? (क) विक्रमोर्वशीयम् (ख) अष्टाध्यायी (ग) नारायणीयम्
  9. कविकुलगुरुः कः ? (क) कालिदासः (ख) भासः (ग) व्यासः
  10. एषु भासविरचितं नाटकं किम् ? (क) नागानन्दम् (ख) कर्णभारः (ग) अभिज्ञानशाकुन्तलम्

ഈയാഴ്ചയിലെ വിജയി

RAJALAKSHMI A

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരങ്ങള്‍

1.सा + इव
2.हनूमान्
3.भारत नौसेना
4.करिष्यति
5.आकाशात्
6.लेखनीः
7.स्कन्दपुराणम्
8.अष्टाध्यायी
9.कालिदासः
10.कर्णभारः

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • RAJALAKSHMI A
  • Ahulya Ramesh
  • Akshay Johny
  • Adidev C S
  • Sooryagayathri
  • Bijoy M R
  • Sharooq
  • सुकुमारः

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *