साङ्केतिकविद्या न तु विनाशाय विकासाय उपयोक्तव्या – प्रधानमन्त्री।

रियाद्- साङ्केतिकविद्या लोकक्षेमाय तथा विकासाय च उपयोक्तव्या, न तु विनाशाय इति प्रधानमन्त्री नरेन्द्रमोदी अवदत्। दुबाई राष्ट्रे आरब्धं विश्व-सर्वकार-शिखरसम्मेलनम् उद्घाटयन् भाषमाण आसीत् सः। १३९ राष्ट्रेभ्यः प्रतिपुरुषाः शिखरमेलने भागमभजन्त।

     साङ्केतिकविद्यया साधारणजनाः प्रबलीकृताः। विकासप्रयाणान्तरे दारिद्र्यं पोषकन्यूनता च सम्पूर्णतया न उन्मूलयितुं प्राभवत्। प्रक्षेपास्त्र-भुषुण्डिप्रभृतीनां सम्भाराय प्रभूतं धनं निॆक्षिपन्ति राष्ट्राणि इति प्रधानमन्त्री आशङ्कां प्राकटयत्। चतुर्दिवसीयस्य पश्चिमेष्या सन्दर्शनस्य भागत्वेन दुबाई राष्ट्रं प्राप्तः आसीत् प्रधानमन्त्री।

Leave a Reply

Your email address will not be published. Required fields are marked *