समस्तसन्तापहरा हि विद्या – 17-02-2018

 

नूतनी समस्या –

“समस्तसन्तापहरा हि विद्या”

ഒന്നാംസ്ഥാനം

സന്താപദോഷാനപഹര്‍തുമേഷാ
ശക്തിപ്രദാ ശാന്തിസുഖപ്രദാ ച
ഉക്തം കിലാപ്തപ്രമുഖൈഃ സുശക്തം
സമസ്തസന്താപഹരാ ഹി വിദ്യാ

ശ്രീവിദ്യാ സുകുമാരന്‍

“അഭിനന്ദനങ്ങള്‍”

 

11 Responses to समस्तसन्तापहरा हि विद्या – 17-02-2018

  1. ज्योत्स्ना माप्राणम्। says:

    हिनस्ति दोषानखिलान् स्वशक्त्या
    समस्तसौख्यप्रविधायिनी सा
    असंशयं तत्सममन्यदस्ति
    समस्तसन्तापहरा हि विद्या।।

  2. विजयन्. वि. पट्टाम्पि। says:

    वैपुल्यभावं परिकल्प्य नित्यं
    वैमत्यदोषानपि वर्जयन्ती।
    समीहितं हस्तगतञ्च कृत्वा
    समस्तसन्तापहरा हि विद्या।।

  3. ശ്രീവിദ്യാ സുകുമാരന്‍ says:

    ഒന്നാംസ്ഥാനം

    സന്താപദോഷാനപഹര്‍തുമേഷാ
    ശക്തിപ്രദാ ശാന്തിസുഖപ്രദാ ച
    ഉക്തം കിലാപ്തപ്രമുഖൈഃ സുശക്തം
    സമസ്തസന്താപഹരാ ഹി വിദ്യാ

  4. Davis Neyyan says:

    मित्राणि दत्ते च सुखानि शश्वत्
    धनानि धान्यानपि वा यथेच्छम्।
    समस्तलोकान् परिपालयन्ती
    समस्तसन्तापहरा हि विद्या।।

  5. सुनिल्कुमार्। says:

    सन्तापतप्तः खलु मर्त्यलोक-
    स्तत्रापि नाशा बहवस्तथापि।
    विद्यानिलीनो भवतु स्वशक्त्या
    समस्तसन्तापहरा हि विद्या।।

  6. ശ്രീലത നമ്പൂതിരി says:

    രണ്ടാംസ്ഥാനം

    സമസ്തകല്യാണഗുണാംശ്ച ദാത്രീ
    സമാശ്രിതാ സര്‍വഗുണൈശ്ച നിത്യം
    സമാനയത്യുന്നതദേവതാഭിഃ
    സമസ്തസന്താപഹരാ ഹി വിദ്യാ

  7. Bijoy M R says:

    धनेशरूपेण सहायिका सा
    दिने दिने वर्धयते समाख्याम्।
    समस्थतां यात्ययमाकुलेषु
    समस्तसन्तापहरा हि विद्या।।

  8. Sreekumar says:

    विनाश्य बुद्धेर्जडतास्वभावं
    विनाश्य खेदञ्च ददाति मित्रम्।
    तनोति सौख्यं च विपत्तिकाले
    समस्तसन्तापहरा हि विद्या।।

  9. सुकुमारः says:

    समग्रसम्पादहराश्च दुष्टाः
    समस्तसन्तोषहरा सुरा च।
    समुद्रचिन्तालहरी सतां सा
    समस्तसन्तापहरा हि विद्या।।

  10. Dr. P. Narayanan says:

    മൂന്നാംസ്ഥാനം

    नैदाघसन्तापहरा सुवृष्टि-
    स्तृषाभिसन्तापहरास्तथापः ।
    रुजाभिसन्तापहरा तु वीरुत्
    समस्तसन्तापहरा हि विद्या ॥

    -डा. पी. नारायणन्, नागर्कोविल्

  11. सुकुमारः says:

    മൂന്നാംസ്ഥാനം

    समग्रसम्पादहराश्च दुष्टाः
    समस्तसन्तोषहरा सुरा च।
    समग्रचिन्तापरिपोषणी सा
    समस्तसन्तापहरा हि विद्या।

Leave a Reply

Your email address will not be published. Required fields are marked *