कठोरशैत्येन हिमयुगस्यागमनम्, कठोरनिदाघस्य अवसानम् इति च पठनम्।

कालिफेर्णिया – कठोरनिदाघस्य कालः अवसीयते, विंशति वर्षाणि यावति गवेषकाणां पठनस्य फलमागतम्। कठिनशैत्यस्य कालम् इतःपरम् आगच्छदस्ति। सूर्यस्य ध्रुवद्वयेपि जायमानानां तरङ्गानां परस्परसङ्घर्ष एव तापमाने न्युनतायाः कारणम्। २०५० वर्षमिते सूर्यप्रकाशस्य म्लानता सञ्जायते सुर्यः सप्तप्रतिशतं शैत्ययुक्तश्च भविता। सोलार् माक्सिमं, सोलार् मिनिमम् इति घट्टद्वययुक्तात् ११ वार्षिकचाक्रिकक्रमाणैव सूर्यः अधुना सञ्चरति। इतःपरं सोलार् मिनिमं इति प्रतिभसं सूर्यः प्रविशति। एतदेव हिमयुगस्य कारणभूतम्।

Leave a Reply

Your email address will not be published. Required fields are marked *