PRASNOTHARAM 27-01-2018

प्रश्नोत्तरम्।

 

 

 

 

  1. सुबन्तं तिङन्तम् च (क) पदम् (ख) धातुः (ग) प्रत्ययः
  2. वाक्यपदीयं केन विरचितं भवति ?(क) पाणिनिना (ख) भर्तृहरिणा (ग) पतञ्चलिना
  3. शिक्षा क्षयं गच्छति कालपर्ययात् – (क)कालिदासः (ख)भासः (ग) भारविः
  4. प्रौढमनोरमा व्यख्यानम् -(क) गीता (ख) सिद्धान्तकौमुदी (ग)ऋृग्वेदः
  5. कुचेलोपाख्यानम् (क) महाभारतम् (ख) भागवतम् (ग) रामायणम्
  6. हरित्रातः – अस्य विग्रहः (क) हरये त्रातः (ख) हरेः त्रातः (ग) हरिणा त्रातः
  7. ” बभूविथ ” अत्र लकारः  (क) लुट् (ख) लिट् (ग) लोट्
  8. ” सर्वदोमाधवः पायात्  ” (क) उपमा (ख) श्लेषः (ग) काव्यलिङ्गम्
  9.  ” अग्निमीले पुरोहितम् ” मन्त्रः एषः (क) ऋृग्वेदस्य (ख) यजुर्वेदस्य (ग) सामवेदस्य
  10. परामर्शजन्यं ज्ञानम्  –  (क) अनुमानम् (ख) प्रत्यक्षम् (ग) उपमानम्

Last date: 27-01-2018

ഈയാഴ്ചയിലെ വിജയി

ROHITH M S, NHSS Irinjalakuda

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  • ROHITH M S, NHSS Irinjalakuda
  • REVATHY K M, TRIPUNITHURA
  • Vijayan V Pattambi
  • Ramachandran
  • Saritha Vinod
  • Amrutha C J
  • Adidev C S
  • Lakshmi I J
  • Jyotsna K S
  • Lalithambika Vijayan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

3 Responses to PRASNOTHARAM 27-01-2018

  1. Rohith M S Nhss irinjalakuda says:

    1.padam
    2.bhartrhari
    3.bhasaha
    4.sidhandakaumudhi
    5.bhagavadham
    6.harina trathaha
    7.lit
    8.shleshaha
    9.rigvedham
    10.anumanam

  2. Madhu B says:

    പ്രശ്നോത്തരി നല്ല നിലവാരംം പുലർ ത്തുന്ന.

Leave a Reply

Your email address will not be published. Required fields are marked *