ऐतिहासिकं मुहूर्तं, ताजमहल् मन्दिरस्य पुरतः नेतन्याहू पत्नी च।

आग्रा – भारत-इस्रायेल् सौहृदस्य नूतनं परिमाणं दत्वा इस्रायेल् प्रधानमन्त्री बञ्चमिन् नेतन्याहू तस्य पत्नी सारा च ताजमहल् सन्दर्शितौ। ताजमहलस्य पुरतः शुभ्रशिला आसन्दे उपविश्य छायाचित्रं स्वीकृत्य द्वावपि प्रतिनिवृतै।

     षड्दिवसीयं भारतसन्दर्शनं कर्तुं ह्यः आगतौ नेतन्याहू पत्नी सारा च अद्य ११.१५ वादने उत्तरप्रदेशं प्राप्तौ। मुख्यमन्त्री योगी आदित्यनाथः आगत्य ताजमहलस्य इतिहासप्राधान्यं वास्तुविद्यावैभवं च नेतन्याहूं परिचितवान्।

     पञ्चदशवर्षानन्तरमेव इस्रायेल् प्रधानमन्त्री भारतमायाति। २००३ सेप्तम्बर् मासे तदानीन्तन प्रधानमन्त्री एरियल् षारोण् वर्यः भारतं सन्दर्शितवानासीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *