विद्यालयीयकलोत्सवः, केचन विधिकर्तारः प्रतिन्यवर्तन्त।

तृशूर् – ५८ तमस्य केरलविद्यालयीयकलोत्सवस्य दीपम् अद्य प्रज्वालितं भविष्यति। मध्याह्ने विलम्बरघोषयात्रायाः आगमनात् प्रभृति सांस्कृतिकनगरी कलोत्सवमयी भविष्यति। आडम्बरं विहाय सृजनात्मकतायाः प्रोत्साहनं प्रदाय एव कलोत्सवः प्रचलति।

     तदन्तरे केचन विधिकर्तारः कलोत्सवात् प्रतिन्यवर्तन्त। नृत्तविभागे आहुताः दश विधिकर्तारः एवं गताः। निरीक्षणसंविधानानां प्रबलीकरणमेव तेषां प्रतिनिवर्तनस्य कारणमिति सामान्यशिक्षानिदेशको/सूचयत्। कण्णूर् जनपदे गतवर्षे दत्तादप्यधिकं शक्तं निरीक्षणमेव तृशिवपुरे भविता इत्यपि सो/वदत्।

     श्वः प्रातः दशवादने मुख्यमन्त्री पिणरायि विजयः कलानां पूरस्य औपचारिकम् उद्घाटनं विधास्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *