केन्द्र-साहित्य-अक्कादमी पुरस्कारः के.पी. रामनुण्णी वर्याय।

नवदिल्ली – केन्द्र साहित्य अक्कादमी पुरस्काराः घोषिताः। कैरलीविभागे विख्यातः नोवल् कारः के.पी.रामनुण्णी वर्यः पुरस्काराय चितः। तस्य  “दैवत्तिन्टे पुस्तकम्” इति आख्यायिका पुस्काराय अर्हा अभवत्। पूर्वं कैरलीभाषायां विलासिनी इति तूलिकानामधारी एं.के. मेनोन् (अवकाशिकळ् )तथा तकषी शिवशङ्करपिल्ला(कयर् ) च नोवल् विभागे पुरस्कृतावास्ताम्। दैवत्तिन्टे पुस्तकम् इति नोवले इस्लां धर्मप्रवाचकस्य मुहम्मद् नबि वर्यस्य जीवितसम्बन्धिनी कथा आख्याता। मुहम्मद् नबिः कृष्णम् इक्का इति सम्बेधयति, कृष्णश्च नबिं मुत्ते इति च। एतत् केरलीयसभ्यतायाः निदर्शनभूतमिति अस्माकम् अभिमानास्पदं भवति।

Leave a Reply

Your email address will not be published. Required fields are marked *