PRASNOTHARAM 23-12-2017

 

प्रश्नोत्तरम्।

 

 

 

  1. अमरशक्तिनामको नृपः  —(क) तन्त्रशास्त्रम्  (ख) जातकमाला (ग) पञ्चतन्त्रम्
  2.  ” यावज्जीवेत् सुखं जीवेत् ” (क) वेदान्ती (ख) चार्वाकः (ग) साङ्ख्यः
  3. मालतीमाधवस्य रचयिता – (क) कालिदासः (ख) भवभूतिः (ग) भारविः
  4. सोमदेवस्य प्रसिद्धा कृतिः – (क) कादम्बरी (ख) कथासरित्सागरः(ग) प्रतिमानाटकम्
  5. प्रतिमानाटकस्य इतिवृत्तम् (क) रामायणात् (ख) महाभारतात् (ग) पञ्चतन्त्रात्
  6. जयदेवकृतिरेषा –  (क) गीतागोविन्दम् (ख) स्तोत्रमाला (ग) नारायणीयम्
  7. राजतरङ्गिण्याः प्रणेता – (क) कल्हणः (ख) भारविः (ग) क्षेमेन्द्रः
  8. पाणी च पादौ च – (क) पाणीपादौ (ख) पाणिपादम् (ग) पाणिपादः
  9. यथाशक्ति- समासः कः ? (क) अव्ययीभावः (ख) तत्पुरुषः (ग) द्वन्दः
  10. एवरस्ट् आरूढा प्रथमा दिव्याङ्गा (Differently Able )वनिता का ? (क) बचेन्द्री पाल् (ख) अरुणिमा सिन्हा (ग) कल्पना चौला

Last date: 23-12-2017

ഈയാഴ്ചയിലെ വിജയി

VARSHA S. HSS, Sreekrishnapuram

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരങ്ങളയച്ചവര്‍:

  1. VARSHA S. HSS, Sreekrishnapuram
  2. Revathy K M, Trippunithura
  3. Uma Neelamana

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

2 Responses to PRASNOTHARAM 23-12-2017

  1. ചീഫ് എഡിറ്റർ says:

    👍👍👍🌹🌹🌹🌹👏👏👏👏

  2. Varsha S HSS sreekrisnapuram says:

    അഭിനന്ദനങ്ങൾ

    1 पञ्चतन्त्रम् 
    2 चार्वाकः
    3 भवभूतिः
    4 कथासरित्सागरः
    5 रामायणात्
    6 गीतागोविन्दम्
    7 कल्हणः
    8 पाणिपादम्
    9 अव्ययीभावः
    10 अरुणिमा सिन्हा

Leave a Reply

Your email address will not be published. Required fields are marked *