PRASNOTHARAM 16-12-2017

प्रश्नोत्तरम्।

 

 

 

Last date: 16-12-2017

 

  1. एतेषु कः प्रयोगः साधुः ?(क) ग्रामस्य परितः(ख) ग्रामं परितः (ग) ग्रामेण परितः
  2. कर्मणि प्रयोगे कर्ता कस्यां विभक्तौ प्रयोक्तव्यः ?(क) प्रथमायां (ख) तृतीयायां (ग) पञ्चम्यां
  3. उपमालङ्कारवाचकशब्दः — (क) एव (ख) मन्ये (ग) इव
  4. “बहुजनहिताय बहुजनसुखाय ” एतत् ध्येयवाक्यम् (क) दूरदर्शिन्याः (ख) दूरवाण्याः (ग) आकाशवाण्याः
  5.   ” ताराप्पूर् ” इति नगरं कथं विख्यातम् ? (क) आणवनिलयेन (ख) नक्षत्रपठनकेन्द्रेण (ग) मत्स्यबन्धनकेन्द्रेण
  6. ” स्म ” योगे भूतकालार्थः कस्य लकारस्य भवति ? (क) लिट् (ख) लट् (ग) लङ्
  7. नारायणीयं कस्मिन् काव्यविभागे अन्तर्भवति ? (क) नीतिकाव्ये (ख) महाकाव्ये (ग) स्तोत्रकाव्ये
  8. कालिदासस्य अभिमततमा नगरी का इति विज्ञायते ? (क) वाराणसी (ख) अवन्ती (ग) उज्जयिनी
  9. एषु व्याकरणकारः कः ? (क) वसिष्ठः (ख) पाणिनिः (ग) कपिलः
  10. आधारार्थबोधिनी विभक्तिः — (क) सप्तमी (ख) पञ्चमी (ग) तृतीया

ഈയാഴ്ചയിലെ വിജയി

DEVAN, kapothan@gmail.com

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  1. DEVAN, kapothan@gmail.com
  2. Arshadevi M P, Highersecondary School, Sreekrishnapuram
  3. Vasudha Neelamana, vasudhaneelamana@gmail.com
  4. Sophia E V, GHSS Kottayi
  5. Smitha Nambiar, GHS Nellikkurussi
  6. Bushara V, PGUPS Nediyanga Kannur
  7. Dilkrishna C S, Std 7B St.Marys HS Chengaloor
  8. Uma, neelamana.uma@gmail.com

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

2 Responses to PRASNOTHARAM 16-12-2017

  1. ദേവൻ says:

    വിജയിക്ക് അഭിനന്ദനങ്ങള്‍

    1ഗ്രാമം പരിത:
    2.തൃതീയായാം
    3.ഇവ
    4.ആകാശവാണ്യാം
    5.ആണവനിലയേന
    6.ലട്
    7.സ്തോത്രകാവ്യം
    8.ഉജ്ജയിനീ
    9.പാണിനി
    10.സപ്തമി

Leave a Reply

Your email address will not be published. Required fields are marked *