भोपाल् दुरन्तस्य त्रयस्त्रिंशत्तमं वार्षिकं, क्षतिपूर्तिमलभमानाः बहवः।

भोपाल् वातकदुरन्तानन्तरं ३३ वर्षेषु अतीतेषु न्याय्यां निष्कृतिं तथा उत्तमां चिरित्सां च अलभमानाः दुरन्तबाधिताः नीतिलब्धये संग्रामं कुर्वन्ति।

     आमेरिक्कायाः रासायनिकौद्योगिकसंस्थाभूतस्य यूणियन् कार्बैड् निगमस्य भोपालस्थायां कीटनाशकनिर्माणशालायां संजातः दुरन्त एव भोपाल् दुरन्तः।

     प्रवर्तनमारभ्य अष्टमे वर्षे १९८४ दिसम्बर् २ दिनाङ्के मीथैल् ऐसो सयनेट् वातकपूरितायां सम्भरण्यां जलसान्निध्येन सञ्जातस्य रासप्रवर्तनस्य अनन्तरफलत्वेव सम्भरण्यां तापमानं २०० ड्ग्रि सेल्ष्यस् अधिकं जातम्। अपि च हैड्रजन् सयनेट् कार्बण् मोणोक्सैड् प्रभृतीनि वातकमिश्राणि मीथैल् ऐसो सयनेड् च अन्तरिक्षे व्यापृतानि। वातस्य दिशागत्यनुसारं वातकं भोपाल् नगरम् आसमन्तात् व्याप्तमभवत्। प्रायः ३०००० जनाः मारिताः। द्विलक्षाधिकं जनाः नित्यरोगिणश्च सञ्जाताः। कासः अर्बुदं तिमिरं बालान्धता क्षयरोगः विषादरोगः ज्वरः इत्येतैः रोगैः अभिभूताः दुरन्तबाधिताः तस्यानन्तरफलं परम्परया अद्यापि अनुभूयन्ते।

     विश्वस्य सर्वोच्चः औद्योगिकदुरन्त एव भोपाल् नगरे सञ्जातः। अमेरिक्कायाम् आस्थानभूतः यूणियन् कार्बैड् निगमः अद्यावधि केवलं ७१५ कोटि रूप्यकाणि एव क्षतिपूर्तये अदात्। १००० कोटि रूप्यकाण्यपि दातव्यानि इत्यावश्यमुन्नीय दुरन्तबाधिताः सर्वोच्चन्यायालये व्यवहारं कुर्वन्तः सन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *