देशीय-संस्कृत-विचारसभा।

सामान्यशिक्षाविभागस्य निर्देशानुसारं राज्य-संस्कृतशिक्षकसमितेः आभिमुख्ये एकदिनात्मिका राष्ट्रिय-संस्कृतसागोष्ठी अनन्तपुर्यां सुसम्पन्ना अभवत्। वी.जे.टी.हाल् मध्ये प्रचलितायाः सङ्गोष्ठ्याः उद्घाटनं भूतपूर्वः मुख्यसचिवः तथा संस्कृतविश्वविद्यालयस्य प्रथमः उपकुलपतिश्च डो. आर्. रामचनंद्रन् नायर् वर्यः निरवहत्। राज्य- शैक्षिकानुसन्धानप्रशिक्षणपरिषदः निदेशकः डो. जे. प्रसादः अध्यक्षः आसीत्। सामान्य-शिक्षा विभागस्य अतिरिक्तनिदेशकः जिम्मी.के.जोस् सर्वेभ्यो स्वागतम् अशशंसत्। संस्कृतविशिष्ठाधिकारिणी डो. टी.डी. सुनीतीदेवी महाभागा कृतज्ञतां च व्याहरत्। तिरुवनन्तपुरं शिक्षा उपनिदेशिका रमणी, संस्कृतं रिसर्च् आफीसर् वी. श्रीकण्ठः संस्कृतसमितेः कार्यदर्शी डो. सुनिल्कुमार् कोरोत् प्रभृतयः आशंसाम् अर्पितवन्तः।

अनन्तरं विचारसभा सम्पन्ना। डो.पी. नारायणन् नम्पूतिरी प्रोफ. वी. माधवन् पिल्ला महोदयौ प्रबन्धौ प्रास्तौताम्। केरलकलामणडलस्य रजिस्ट्रार् डो. के.के. सुन्दरेशः चर्चामनयत्।
मध्याह्नात् परं कोट्टण् हिल् विद्यालयीयैः छात्रैः मध्यमव्यायोगं रूपकं वेदिकायाम् अवतारितम्।

Leave a Reply

Your email address will not be published. Required fields are marked *