संस्कृतविचारसभा श्वः सम्पत्स्यते ।

संस्कृतभाषां जनकीयां कृत्वा भाषां साहित्यं च नवीनपरम्पराभ्यः संक्रामयेत् इत्युद्देश्येन केरलीय सामान्यशिक्षाविभागेन आयोज्यमाना राष्ट्रियसंगोष्ठी श्वः अनन्तपुर्यां विक्टोरिया जूबिली तिय्येट्टर् नामिकायां वेदिकायाम् प्रचलिष्यति।

प्रातः १० वादने सामाजिकस्य वि.एस्. शिवकुमार् वर्यस्य आध्यक्ष्ये विद्याभ्यासमन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः संगोष्ठ्याः उद्घाटनं निर्वक्ष्यति। नगरपालः वी.के.प्रशान्तः मुख्यातिथिः भविता। भूतपूर्वः मुख्यसचिवः आर् रामचन्द्रन् नायर् मुख्यभाषणं च विधास्यति। संस्कृतसंगोष्ठीनाम् आमुखभाषणं राज्य शैक्षिकानुसन्धानप्रशिक्षणपरिषदः निदेशकः डो. जे. प्रसादः कर्ता। भाषाशास्त्रनियमाः इति विषये डो. पी. नारायणन् नम्पूतिरिवर्यः तथा संस्कृतभाषायाः समकालीना प्रसक्तिः इति विषये प्रो. वी. माधवन् पिल्लावर्यः च प्रबन्धौ प्रस्तोष्यतः।

Leave a Reply

Your email address will not be published. Required fields are marked *