पेरुम्पटवं श्रीधरस्य ‘ओरु सङ्कीर्तनं पोले’ इत्याख्यायिका शततमं मुद्रणं याति।

अनन्तपुरी – कैरलीसाहित्ये अतिविख्याता ओरु सङ्कीर्तनं पोले इत्याख्यायिका शततमं मुद्रणं याति। चत्वारिंशत् वर्षाभ्यन्तरे एतावत्पर्यन्तं मुद्रणं भारतीयसाहित्यमण्डले अपूर्वमेव भवति। इतःपर्यन्तं लक्षद्वयम् अनुकृतयः प्रसिद्धीकृताः इत्येतेन करलीनोबल् मध्ये इदं उत्तमविकेतृपदं प्राप। पादशतकाभ्यन्तरे अस्य स्थानं केनापि नोबलेन नातिक्रान्तम्।
अस्याः आख्यायिकायाः शततमस्य मुद्रणस्य प्रकाशनं दिसम्बर् १० दिनाङ्के मुख्यमन्त्री पिणरायि विजयः  तिरुवनन्तपुरं मुद्रणसमाजालये निर्वक्ष्यति।

One Response to पेरुम्पटवं श्रीधरस्य ‘ओरु सङ्कीर्तनं पोले’ इत्याख्यायिका शततमं मुद्रणं याति।

  1. അദ്വൈത് says:

    🌹🌹🌹🌹🌹🌹🌹🌹🌹

Leave a Reply

Your email address will not be published. Required fields are marked *