इस्रायेल् प्रधानमन्त्री चतुर्दिवसीयसन्दर्शनार्थं भारतमायाति।

जेरुसलेम्- इस्रायेल् प्रधानमन्त्री बेञ्चमिन् नेतन्याहू वर्यः भारतसन्दर्शनार्थं सज्जः भवति। चतुर्दिवसीयसन्दर्शनार्थं स जनुवरिमासस्य १४ तमे दिनाङ्के भारतं प्राप्स्यति। भारतप्रधानमन्त्रिणः नरेन्द्रमोदी वर्यस्य इस्रायेल् सन्दर्शनात् परं मासषड्कमतीते सति इस्रायेल् प्रधानमन्त्री भारतसन्दर्शनार्थं यतते।

२००३ तमे वर्षे तदानीन्तनः प्रधानमन्त्री एरियल् षारोण् महाभागः भारतपर्यटनं कृतवानासीत्। ततः १५ वर्षात् परमेव अधुनातनः प्रधानमन्त्री भारतमायाति। १९९२ तमे वर्षे नयतन्त्रबन्धस्थापनात् परं भारतं संदृश्यमानः द्वितीयः प्रधानमन्त्री भवति बेञ्चमिन् नेतन्याहू।

Leave a Reply

Your email address will not be published. Required fields are marked *