भविष्यनिधिं विना ३०८८ भाषाध्यापकाः|

तृशूर् – प्राशासनिकविद्यालयीयाः ३०८८ अध्यापकाःभविष्यनिधौ अङ्गत्वमलभमानाः क्लेशमनुभवन्ति। माध्यमिकस्तरे हिन्दी, संस्कृतम्, अरबी,उर्दू, तमिल् कन्नट भाषाणाम् अध्यापकाः एव भविष्यनिधेः आनुकूल्यात् बहिष्कृताः। पी.एस्.सी. संस्थया सर्वकारीण विद्यालयेषु नियुक्ताः अर्धसमयिकाः पूर्णसमयानुकूल्ययुक्ताश्च भाषाध्यापकाः विद्यालयेषु वर्षाणि यावत् कर्म कुर्वन्तः भवन्ति। परम् सर्वकारसाहाय्यक वैयक्तिकविद्यालये समकाले नियुक्ताः अध्यापकाः भविष्यनिधेः आनुकुल्यं लभन्ते। सर्वकारविद्यालयस्थानाम् अध्यापकानामपि भविष्यनिधिमायोजयितुं नियमस्य परिवर्तनार्थं आर्थिकविभागेन चतुर्वारं पत्रं प्रेषितम्। तथापि शिक्षाविभागेन इतः पर्यन्तं निर्णयो न स्वीकृतः।

अर्धसमयरूपेण पञ्चवर्षाणि कर्म कुर्वन्तः अध्यापकाः पूर्णसमयानुकूल्यानि लभेरन्। परन्तु एकादशवर्षाणि यावत् एतदानुकूल्यम् अलभमानाः बहवः सन्ति अध्यापकाः। इतरकर्मकरेभ्यः सामयिककर्मकरेभ्यश्च एतदानुकूल्यं दीयते, परन्तु अध्यापकेभ्यः न दीयते। कार्यमेतत् परिगणनार्हमिति शिक्षा मन्त्री प्रोफ. सी. रवीन्द्रनाथः अवोचत्।

Leave a Reply

Your email address will not be published. Required fields are marked *