हादियायाः मोचनार्थं तुरन्तप्रवर्तनम् अनिवार्यम् – सच्चिदानन्दः।

नवदेहली – हादियां बन्धनात् मोक्तुं शारीरिकतया मानसिकतया च तां सुरक्षितां कर्तुम् अधिकारान् संरक्षितुं च सर्वकारसंस्थाः स्त्री-मानवाधिकारसंघटनाश्च शीघ्रं प्रयतेरन्  इति कविः सच्चिदानन्दः प्रावोचत्। हादियाव्यवहारस्य धर्मसम्बन्धः नास्ति। न्यायालयाः पितरौ स्वयंप्रख्यापितसंरक्षकाश्च सम्भूय कस्याश्चन वनितायाः मौलिकाधिकारान् घ्नन्ति। तादृशी समस्या एषा इति दि वयर् जालपुटमाध्यमे लिखिते लेखे स ऊचिवान्।

व्यवहारे उच्चन्यायालयस्य निर्णयः पक्षपातपरः इस्लां विरुद्धतारूपश्च। हादियायाः विचारादीन् न्यायालयः न पर्यगणयत्। स्त्रियः अपि स्वकीया इच्छा अस्तीति कार्यं निरासयत्। केरलेषु मिश्रविवाहाः वर्धन्ते। स्त्रीशिक्षायां वृत्तौ च सम्भूतम् औन्नत्यमेवास्य कारणम्। एतत् समाजस्य प्रगतेः सूचनारूपेण द्रष्टव्यमित्यपि स अवादीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *