रोहिङ्ग्या समस्या – स्यूचीं विरुद्ध्य प्रक्षोभः।

लण्टन्-

विश्वशान्तिविषये नोबल् पुरस्कारेण समादृतायाः ओङ् सान् स्यूची महाभागायाः छायाचित्रं विश्वप्रसिद्धात् ओक्स्फोर्ट् विश्वविद्यालयात् निष्कासितम्। लण्टन् नगरस्थस्य विश्वविद्यालयस्य सेन्ट् ह्यूग्स् कलाशालायाः मुख्यद्वारे एव चित्रं प्रदर्शितमासीत्। इदानीं तत्र जपानीय कलाकारस्य योषिहिरो तगाटस्य चित्रमेव प्रदर्शितम्। रोहिङ्ग्या विषयः आगोलतले स्यूचीं विरुद्ध्य प्रतिषेधस्य कारणमासीत्। तस्मिन्नन्तरे एव विश्विद्यालयाधिकारिणां प्रवृत्तिः।

Leave a Reply

Your email address will not be published. Required fields are marked *