कोषिक्कोट् नगरं राष्ट्रे प्रथमं साहित्यनगरम्।

कोषिक्कोट्- युनेस्को संस्थया साहित्यनगरम् इति प्रख्यापितं कोषिक्कोट् नगरं तस्यां पदव्यां प्रविष्टम्। रविवासरे सायं तलि मुहम्मद् अब्दुरहिमान् स्मारकवेदिकायां समायोजिते समारोहे तद्देशप्रशासनविभागस्य मन्त्री एं बी राजेष् वर्यः एतत्संबन्धिनम् औद्योगिकं प्रख्यापनमकरोत्। अनेन साहित्यनगरम् इति पदव्यां प्रविष्टं भारतस्य प्रथमं नगरमभवत् कोषिक्कोट्।

२०२३ ओक्टोबर् ३१ तमे दिनाङ्के एव कोषिक्कोट् नगरं साहित्यनगरत्वेन युनस्को संस्थया अङ्गीकृतम्।एतदनुबन्धितया चतुर्वर्षीयान् कार्यक्रमान् आयोजयिष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *