वसन्तो द्वारमागतः (भागः ३३८) 11-05-2024

EPISODE – 338

नूतना समस्या –

“वसन्तो द्वारमागतः”

प्रथमस्थानम्

“निदाघान्ते जनान् सर्वान्
पुष्पगन्धैः प्रचोदयन् ।
ऋतुराजो महाशक्तो
वसन्तो द्वारमागतः” ॥

Purushothaman Mumbai

“अभिन्दनानि”

 

9 Responses to वसन्तो द्वारमागतः (भागः ३३८) 11-05-2024

  1. Purushothaman Mumbai says:

    प्रथमस्थानम्

    निदाघान्ते जनान् सर्वान्
    पुष्पगन्धैः प्रचोदयन् ।
    ऋतुराजो महाशक्तो
    वसन्तो द्वारमागतः ॥

  2. Sreeja Purushothaman says:

    लसन्ति पुष्पाणि सर्वत्र
    हसन्ति कामिनीजनाः ।
    चरन्ति धेनव: स्वस्थाः
    वसन्तो द्वारमागतः ॥

  3. Ramachandran says:

    द्वितीयस्थानम्

    कामिनीकामुकानाञ्च
    रतिभावं प्रवर्धयन् ।
    कामदेवसखा रम्यो
    वसन्तो द्वारमागतः ॥

  4. Aparna says:

    तृतीयस्थानम्

    ശാകാദീനി പ്രരോഹന്തി
    ദൃശ്യന്തേ പുഷ്പപല്ലവാ:
    ഹരിതാഭാ ച സർവ്വത്ര
    വസന്തോ ദ്വാരമാഗത:

  5. Atheetha says:

    ഋതുരാജോ വസന്തസ്തു
    പുഷ്പമാസ: പ്രകീർത്യതേ
    പ്രദത്വാ ഹൃദി ഹർഷഞ്ച
    വസന്തോ ദ്വാരമാഗത:

  6. Radhakrishnan says:

    വസന്താഗമചിഹ്നാനി
    ദൃശ്യന്തേ ന തു കുത്രചിത്
    പഞ്ചബാണ! പ്രസീദത്വം
    വസന്തോ ദ്വാരമാഗത:

  7. Bhaskaran N K says:

    പികാദീനാം സ്വരം ശ്രോതും
    ദ്രഷ്ടും ചാരാമകൗതുകം
    സ്രഷ്ടും വൈ ഭുവനൈശ്വര്യം
    വസന്തോ ദ്വാരമാഗത:

  8. Narayanan Namboothiri says:

    जीवजालं वशीकर्तुं
    नव्यसूनै सुगन्धिभि:|
    मन्दमारुतसंयुक्तो
    वसन्तो द्वारमागतः ॥

  9. Vijayan V Pattambi says:

    ऋतूनां तु बहुत्वेfपि
    राजा तत्र वसन्तः हि ।
    ग्रीष्मे चास्तं गते पश्य
    वसन्तो द्वारमागतः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *