मुन्षि पुरस्कारः डो-पि नारायणन् नम्पूतिरिवर्याय दीयते।

पय्यन्नूर् – व्याकरणशिरोमणिः ओ-के- मुन्षिवर्यस्य स्मरणार्थम् आयोजितं पुरस्कारम् अस्मिन् वर्षे डो-पि नारायणन् नम्पूतिरिवर्याय ददाति। विख्यातः संस्कृतपण्डितः तथा कोषिक्कोट् विश्वविद्यालये संस्कृतविभागस्य प्राचार्यचरश्चास्ति अयं महाभागः। विद्वान् एं के कृष्णन् मास्टर् समितिरेव पुरस्कारं समायोजयत्। १५००० रूप्यकाणि प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवतः।

फेब्रुवरि प्रथमे दिने पय्यन्नूर् तुम्पक्कोव्वल् ए के पि ओरियन्टल् रिसर्च् आन्ट् पब्लिक् लैब्ररि वेदिकायाम् आयोज्यमाने अधिवेशने पुरस्कारं प्रदास्यति।

कोषिक्कोट्, कण्णूर्, कालटि, केरल विश्वविद्यालयेषु अध्ययनसमित्यङ्गमासीत् डो- नारायणन् नम्पूतिरिः। अघुना कालटि श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये डीन् भवत्ययम्।

Leave a Reply

Your email address will not be published. Required fields are marked *