चन्द्रयान् – ३ विक्षेपणं १४ तमे दिनाङ्के।

बङ्गलूरु- आराष्ट्रम् सोद्वेगं प्रतीक्षमाणं चन्द्रयान्-३ इत्यस्य विक्षेपणम् अस्मिन् मासे १४ दिनाङ्के भविष्यति इति ऐ एस् आर् ओ अध्यक्षः एस् सोमनाथवर्यः अवदत्। मध्याह्नादूर्ध्वं २-३५ वादने श्रीहरिक्कोट्टायां सतीष् धवान् शून्याकाशकेन्द्रात् एल्-वि-एं-३ इति विक्षेपणयानं चन्द्रयान्-३ पेटकं भ्रमणपथं प्रापयिष्यति।

आगस्त् २३ दिनाङ्के चन्द्रोपरितले मृद्ववतारणं(Soft Landing) भविता। निश्चिते स्थाने अवतारणम् अशक्यं चेत् स्थानान्चरं चेतुं पेटके सुविधा अस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *