पाठके द्विगुणीकृतमाधुर्यम्- पुत्री शिष्यश्च पाठकप्रयोक्तारौ।

कोषिक्कोट्- शिष्यः पुत्री च सममेव श्रेष्ठतामापन्नस्य सन्तोषे एव श्रीकुमार् वर्यः।

संस्कृतोत्सवे उच्चविद्यालयीयविभागे पाठकावतारकौ भवतः श्रीकुमारस्य शिष्यः एं-एस्- अभिषेकः तथा पुत्री नन्दना श्रीकुमारश्च। तौ विभागेस्मिन् ए ग्रेड् प्राप्तवन्तौ।

कारक्कोणं पि पि एम् उच्चतरविद्यालये अध्यापकः भवति श्रीकुमारः। स छात्रान् पाठकम् अध्यापयन्नस्ति। संस्कृतम् अक्कादमिकसमित्याः राज्यस्तरीयः कार्यदर्शी अपि भवत्ययम्।

Leave a Reply

Your email address will not be published. Required fields are marked *