संस्कृतप्रणयभाजनं पि टी कुरियाक्कुमास्टर् अनुस्मरणम् ।

पावरट्टी – साहित्यदीपिका संस्कृत विद्यालयसंस्थापकस्य संस्कृतप्रणयभाजनस्य पि टी कुरियाक्कुमास्टर् वर्यस्य अनुस्मरणं तन्नाम्नि आयोजितस्य पारितोषिकस्य समर्पणञ्च सुसम्पन्नम् । गुरुवायूर परिसरे समायोजितां सभां

केन्द्रीय संस्कृत सर्वकलाशालाया: वि सी प्रो: श्रीनिवास वरखेडीवर्यः उदघाटयत् । संस्कृत अक्कादमी अध्यक्ष: डा. के टी माधवन् अध्यक्ष पदमलङ्कृतवान् । कोषिक्कोट् सर्वकलाशालायाः संस्कृतविभाग अध्यक्षपदाद् विरताय डो पि नारायणन् नम्पूतिरिमहोदयाय तेन पुरस्कारश्च समर्पितः। 25000 रुप्यकाणि प्रशस्तिपत्रं फलकं च भवति पुरस्का२स्वरूपम्। कालटि श्रीशङ्कराचार्य संस्कृत सर्वकलाशालाया: वि सी  डा एम वी नारायणः मुख्यं भाषणमकरोत् । प्रो. के एल् सेबास्थ्यन् कुरियाककु मास्टर अनुस्मरणप्रभाषणं निरवहत् । डा. पि सी मुरलीमाधवन् गुस्वायूर केन्द्रस्य निदेशक: डा ललित कुमा२ साहु, डा सी टी फ्रान्सीस्, डो एम् वी नटेशन्, गुरुवायूर देवस्वम् अध्यक्षः डा वि के विजयन्, अध्यापकप्रतिनिधयः छात्रप्रतिनिधियश्च भाषितवन्तः ।

पुरनाट्टुकरायां समायोजिता अनुसमरणसभा अन्यूना प्रौढोज्वला चासीत् । प्रतिवर्षम् अनुस्मणं तथा पुरस्कारसमर्पणम् च प्रचलिष्यतीति सङ्घटकाः अवदन् ।

Leave a Reply

Your email address will not be published. Required fields are marked *