राष्ट्रपतिनिर्वाचनम्, मत्सरसाहचर्यं संजातम्।

नवदिल्ली- जूलै 18 दिनाङ्के भारते राष्ट्रपतिनिर्वाचनं नूनं भविष्यतीति निर्णयो जातः। समवायेन राष्ट्रपतिचयनमिति  निर्देशः विपक्षदलैः निरस्तः।  राष्ट्रिय-लोकतान्त्रिक-सख्यस्य स्थानाशत्वेन द्रौपदी मुर्मु वर्या तथा विपक्षदलानां संयुक्तस्थानाशित्वेन यश्वन्त सिह्ना च चितौ।

ओडीषायां भा.ज.पा. दलस्य आदिवासिविभागनेत्री तथा झार्खण्ट् राज्यस्य भूतपूर्वा राज्यपाला च भवति द्रौपदी मुर्मू। सा 64 वयस्का भवति। प्रायोगिकराजनैतिकस्य प्रवक्ता भवति यश्वन्त् सिह्ना। स 84 वयस्कः भवति।  स विहार् राज्यस्य पटना देशीयः। केन्द्रिय परिवहणविभागे सचिवः आसीत् स प्राशासनिकसेवां परित्यज्य राजनैतिकरंगं समासादितः। भूतपूर्वः केन्द्रीय मन्त्री च भवति यश्वन्त सिह्ना।

प्राशासनिक-विपक्षदलयोः बलाबलं परीक्षितुं राष्ट्रपतिनिर्वाचनं निदानं भविष्यति। तस्मिन्नन्तरे महाराष्ट्र राज्ये सामाजिकेषु अस्वस्थतां जनयन् पङ्क्ति परिवर्तनाय यतते भ.ज.पा. दलम् इति सूचना अप्यस्ति। एतत्तु राष्ट्रपतिनिर्वाचने विजयाय  इति वादः अस्ति।

 

Leave a Reply

Your email address will not be published. Required fields are marked *