सर्वकारीयवृत्तिषु छात्रारक्षिभटानां(SPC) विशेषपरिगणना भविता।

 

मलप्पुरम्- एस्-पी-सी- प्रमाणपत्रम् अचिरेण सर्वकारीयवत्त्यर्थं परिगणितं स्यात्। एतदर्थम् आवेगनाय गृहमन्त्रालयः प्रयासः आरब्धः। पुलीस्, अग्निरक्षासेना,एक्सैस्, वनविभागः प्रभृतीनां गणवस्त्रसेनानां नियुक्त्यर्थं श्रेणीनिर्णयसमये अङ्कद्वयस्य प्रामुख्यं दातुमेव निर्णयः भवेत्।

सेनामेधाविनः एनं निर्देशम् अनुकूलरूपेण परिगणयिष्यति इति श्रूयते। एतदर्थं पि०एस्०सी० अनुमतिः आवश्यकी। तदर्थमपि प्रयासः सचिवालयद्वारा पुरोगच्छति।

केरलेषु शिक्ष-पुलीस् विभागयोः संयुक्ताभिमुख्ये एव विद्यालयेषु एस-पी० सी समारभत।

Leave a Reply

Your email address will not be published. Required fields are marked *