तुर्की राष्ट्रस्य नूतनं नाम, ऐक्यराष्ट्रसभायाः अङ्गीकारः।

अङ्कारा- तुर्की राष्ट्रम्  इतं परं नुतने नामधेये प्रसिद्धं भविता। तुर्किये इत्येव नूतनं नाम। ऐक्यराष्ट्रसभायाः प्रमाणेषु नूतने नाम्नि एव तुर्की प्रसिद्धा भविष्यति।

रजब् त्वय्यिब् उर्दूगान् शासनस्य आवश्यम् ऐक्यराष्ट्रसभा अनुमेने। अस्मिन् सप्ताहे एव औद्योगिकप्रमाणेषु नूतनं नाम योजनीयम् इति आवश्यमुन्नीय उर्दूगान् शासनं ऐक्यराष्ट्रसभाधिकारिणं समुपागच्छत्।

गते डिसम्बर् मासे एव राष्ट्रस्यास्य नाम परिवर्त्य उर्दूगानस्य प्रख्यापनमभवत्। राष्ट्रस्थानां जनानां संस्कृतीं नागरिकतां  मूल्यानि च अस्मिन् नाम्नि अन्तर्भवन्तीति उर्दूगान् अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *