संस्कृतस्य विशिष्ठाघिकारिणी वृत्तिविरता अभवत् ।

केरलसर्वकारीय संस्कृत विशिष्ठाघिकारिणी श्रीमती डा: टि. डी. सुनीतीदेवी सेवनरङ्गात् मई मासस्य त्रिशत्तमे दिनाङ्गे वृत्तिविरता जाता । सुहृदः तस्यै समुचितं यात्रामङ्गलं समारचयन्।
एरणाकुलस्थे अध्यापकभवने समायोजितायां सभायां केरलराज्यस्य विविधप्रान्तेभ्यः पञ्चविंशतिमिताः सुहृद: सममिलन् । डाः जी. सहदेवमहाशयस्य आध्यक्ष्ये तस्यै तत्र सङ्गता: आशंसा: समार्पयत् । डा. पि. नारायणन् नम्पूतिरिः, एन. के. रामचन्द्रः, प्रो वि माधवन् पिल्ला, एस् सुरेन्द्रः . मणिलाल् पिल्लै, श्रीमती केरलश्रीमती, रमा टी. एते भाषणमकुर्वन् ।
श्री विजयन् वि पट्टाम्पी आशंसापत्रं समार्पयत्। के. जी. रमाबाय्, डा ई. एन्. उष्णिकृष्णः, अम्बिकाकुमारी च सभाया: सङ्घाटका आसन् । केरलेषु संस्कृतपठनं सजीवं सफलं च कर्तुं विशिष्ठाधिकारिणा प्रदर्शितम् आभिमुख्यं सर्वैरनुस्मृतम् अभिनन्दितं च । डा टि. डी. सुनीतीदेवी सर्वेभ्यो कार्तज्ञपूर्वकं प्रतिवचनं चादात् ॥

One Response to संस्कृतस्य विशिष्ठाघिकारिणी वृत्तिविरता अभवत् ।

  1. Jose CV says:

    👌💐💐💐👌

Leave a Reply

Your email address will not be published. Required fields are marked *