प्रश्नोत्तरम् (भागः २३७) 28-05-2022

EPISODE- 237

 

 

प्रश्नोत्तरम्।

 

 

 

  1. सुधीरः – अभिराम!भवान् बेङ्गलूर् नगरं —–किं किं दृष्टवान् ? (क) गच्छति  (ख) गत्वा  (ग) गन्तुम्
  2. अभिरामः – अहं पुस्तकापणं ——–। (क) गतवान्  (ख) गतवती  (ग) गतवन्तः
  3. सुधीरः – तत्र ——— प्रबन्धकान्  दृष्टवान् किम् ? (क) विश्वविद्यालयस्य  (ख) विश्वविद्यालये (ग) विश्वविद्यालयात्
  4. अभिरामः – विश्वविद्यालये अनेकान् ——–सङ्गृहीतवान् । (क) लेखान्  (ख) लेखाः  (ग) लेखेन
  5. सुधीरः – तत्र ——–उद्यानं  न गतवान् । (क) प्रसिद्धः  (ख) प्रसिद्धा  (ग) प्रसिद्धं
  6. अभिरामः – मध्याह्ने वस्तुसंग्रहालयं ——–। (क) गतवन्तः (ख) गतवती  (ग) गतवान् 
  7. तत्र ——–वस्तूनि दृष्टवान् । (क) अनेकानि  (ख) अनेकाः  (ग) अनेकम्
  8. सुधीरः – भवान् तत्र ——-दिनानि अतीतवान् । (क) किम्  (ख) कति  (ग) कुत्र
  9. अभिरामः – दर्शनीयानि स्थानानि बहूनि ——तत्र। (क) सन्ति  (ख) स्तः  (ग) अस्ति
  10. सुधीरः – पुनः मिलामि, भवतः अनुभवान् ——-। (क) वदन्तु  (ख) वदताम् (ग) वदतु

 

 

Last date: 28-05-2022

Leave a Reply

Your email address will not be published. Required fields are marked *