प्रश्नोत्तरम् (भागः २३५) – 14-05-2022

EPISODE – 235

 

प्रश्नोत्तरम्।

 

 

 

 

  1. अखिलः – राजेशः किमर्थम् अद्य कार्यालयं न ———। (क) आगतवती  (ख) आगतम्  (ग) आगतवान्
  2. माधुरी – अद्य प्रातः आरभ्य ——–महान् ज्वरः अस्ति भोः। (क) तस्य  (ख) तस्मै  (ग) तत्
  3. अखिलः – किं  —-निद्रां  कृतवान् ? (क) सः  (ख) सा  (ग) तत्
  4. ——-भवती  औषधं दत्तवती खलु ? (क) तस्य  (ख) तस्मै  (ग) तस्मिन् 
  5. माधुरी – इदानीं सः औषधं ——-निद्रां कृतवान्। (क) पीत्वा  (ख) पातुम्  (ग) पिबति
  6. यदा षट्वादनं भवति तदा पुनः अहम् औषधं ——। (क) दास्यन्ति  (ख) दास्यामि  (ग) दास्यति
  7. अखिलः – यदा उत्तिष्ठति तदा अहम् —–इति वदतु। (क) आगतवान्  (ख) आगतवती (ग) आगतवन्तः
  8. माधुरी – उपविशतु काफीं ——। (क) ददासि  (ख) ददाति  (ग) ददामि
  9. श्वः यदि ज्वरः न्यूनः भविष्यति तर्हि सः कार्यालयम् ———। (क) आगच्छति (ख) आगमिष्यति (ग) आगमिष्यन्ति 
  10. अखिलः – मास्तु।यदि विश्रान्तिः आवश्यकी तर्हि ——-। (क) स्वीकुर्वन्तु  (ख) स्वीकुरुताम् (ग) स्वीकरोतु

 

 

 

Last date: 14-05-2022

Leave a Reply

Your email address will not be published. Required fields are marked *